Declension table of ?aśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaśiṣyamāṇā aśiṣyamāṇe aśiṣyamāṇāḥ
Vocativeaśiṣyamāṇe aśiṣyamāṇe aśiṣyamāṇāḥ
Accusativeaśiṣyamāṇām aśiṣyamāṇe aśiṣyamāṇāḥ
Instrumentalaśiṣyamāṇayā aśiṣyamāṇābhyām aśiṣyamāṇābhiḥ
Dativeaśiṣyamāṇāyai aśiṣyamāṇābhyām aśiṣyamāṇābhyaḥ
Ablativeaśiṣyamāṇāyāḥ aśiṣyamāṇābhyām aśiṣyamāṇābhyaḥ
Genitiveaśiṣyamāṇāyāḥ aśiṣyamāṇayoḥ aśiṣyamāṇānām
Locativeaśiṣyamāṇāyām aśiṣyamāṇayoḥ aśiṣyamāṇāsu

Adverb -aśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria