Declension table of ?aśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaśiṣyamāṇaḥ aśiṣyamāṇau aśiṣyamāṇāḥ
Vocativeaśiṣyamāṇa aśiṣyamāṇau aśiṣyamāṇāḥ
Accusativeaśiṣyamāṇam aśiṣyamāṇau aśiṣyamāṇān
Instrumentalaśiṣyamāṇena aśiṣyamāṇābhyām aśiṣyamāṇaiḥ aśiṣyamāṇebhiḥ
Dativeaśiṣyamāṇāya aśiṣyamāṇābhyām aśiṣyamāṇebhyaḥ
Ablativeaśiṣyamāṇāt aśiṣyamāṇābhyām aśiṣyamāṇebhyaḥ
Genitiveaśiṣyamāṇasya aśiṣyamāṇayoḥ aśiṣyamāṇānām
Locativeaśiṣyamāṇe aśiṣyamāṇayoḥ aśiṣyamāṇeṣu

Compound aśiṣyamāṇa -

Adverb -aśiṣyamāṇam -aśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria