Declension table of ?aṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeaṣṭavatī aṣṭavatyau aṣṭavatyaḥ
Vocativeaṣṭavati aṣṭavatyau aṣṭavatyaḥ
Accusativeaṣṭavatīm aṣṭavatyau aṣṭavatīḥ
Instrumentalaṣṭavatyā aṣṭavatībhyām aṣṭavatībhiḥ
Dativeaṣṭavatyai aṣṭavatībhyām aṣṭavatībhyaḥ
Ablativeaṣṭavatyāḥ aṣṭavatībhyām aṣṭavatībhyaḥ
Genitiveaṣṭavatyāḥ aṣṭavatyoḥ aṣṭavatīnām
Locativeaṣṭavatyām aṣṭavatyoḥ aṣṭavatīṣu

Compound aṣṭavati - aṣṭavatī -

Adverb -aṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria