Declension table of ?aśitavya

Deva

NeuterSingularDualPlural
Nominativeaśitavyam aśitavye aśitavyāni
Vocativeaśitavya aśitavye aśitavyāni
Accusativeaśitavyam aśitavye aśitavyāni
Instrumentalaśitavyena aśitavyābhyām aśitavyaiḥ
Dativeaśitavyāya aśitavyābhyām aśitavyebhyaḥ
Ablativeaśitavyāt aśitavyābhyām aśitavyebhyaḥ
Genitiveaśitavyasya aśitavyayoḥ aśitavyānām
Locativeaśitavye aśitavyayoḥ aśitavyeṣu

Compound aśitavya -

Adverb -aśitavyam -aśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria