तिङन्तावली
अद्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्ति
अत्तः
अदन्ति
मध्यम
अत्सि
अत्थः
अत्थ
उत्तम
अद्मि
अद्वः
अद्मः
कर्मणि
एक
द्वि
बहु
प्रथम
अद्यते
अद्येते
अद्यन्ते
मध्यम
अद्यसे
अद्येथे
अद्यध्वे
उत्तम
अद्ये
अद्यावहे
अद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदत्
आत्ताम्
आदन्
मध्यम
आदः
आत्तम्
आत्त
उत्तम
आदम्
आद्व
आद्म
कर्मणि
एक
द्वि
बहु
प्रथम
आद्यत
आद्येताम्
आद्यन्त
मध्यम
आद्यथाः
आद्येथाम्
आद्यध्वम्
उत्तम
आद्ये
आद्यावहि
आद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अद्यात्
अद्याताम्
अद्युः
मध्यम
अद्याः
अद्यातम्
अद्यात
उत्तम
अद्याम्
अद्याव
अद्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अद्येत
अद्येयाताम्
अद्येरन्
मध्यम
अद्येथाः
अद्येयाथाम्
अद्येध्वम्
उत्तम
अद्येय
अद्येवहि
अद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्तु
अत्ताम्
अदन्तु
मध्यम
अद्धि
अत्तम्
अत्त
उत्तम
अदानि
अदाव
अदाम
कर्मणि
एक
द्वि
बहु
प्रथम
अद्यताम्
अद्येताम्
अद्यन्ताम्
मध्यम
अद्यस्व
अद्येथाम्
अद्यध्वम्
उत्तम
अद्यै
अद्यावहै
अद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्स्यति
अत्स्यतः
अत्स्यन्ति
मध्यम
अत्स्यसि
अत्स्यथः
अत्स्यथ
उत्तम
अत्स्यामि
अत्स्यावः
अत्स्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्ता
अत्तारौ
अत्तारः
मध्यम
अत्तासि
अत्तास्थः
अत्तास्थ
उत्तम
अत्तास्मि
अत्तास्वः
अत्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आद
आदतुः
आदुः
मध्यम
आदिथ
आदथुः
आद
उत्तम
आद
आदिव
आदिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अद्यात्
अद्यास्ताम्
अद्यासुः
मध्यम
अद्याः
अद्यास्तम्
अद्यास्त
उत्तम
अद्यासम्
अद्यास्व
अद्यास्म
कृदन्त
शतृ
अदत्
m.
n.
अदती
f.
शानच् कर्मणि
अद्यमान
m.
n.
अद्यमाना
f.
लुडादेश पर
अत्स्यत्
m.
n.
अत्स्यन्ती
f.
तव्य
अत्तव्य
m.
n.
अत्तव्या
f.
यत्
आद्य
m.
n.
आद्या
f.
अनीयर्
अदनीय
m.
n.
अदनीया
f.
लिडादेश पर
आदिवस्
m.
n.
आदुषी
f.
अव्यय
तुमुन्
अत्तुम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयति
आदयतः
आदयन्ति
मध्यम
आदयसि
आदयथः
आदयथ
उत्तम
आदयामि
आदयावः
आदयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आदयते
आदयेते
आदयन्ते
मध्यम
आदयसे
आदयेथे
आदयध्वे
उत्तम
आदये
आदयावहे
आदयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
आद्यते
आद्येते
आद्यन्ते
मध्यम
आद्यसे
आद्येथे
आद्यध्वे
उत्तम
आद्ये
आद्यावहे
आद्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयत्
आदयताम्
आदयन्
मध्यम
आदयः
आदयतम्
आदयत
उत्तम
आदयम्
आदयाव
आदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आदयत
आदयेताम्
आदयन्त
मध्यम
आदयथाः
आदयेथाम्
आदयध्वम्
उत्तम
आदये
आदयावहि
आदयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आद्यत
आद्येताम्
आद्यन्त
मध्यम
आद्यथाः
आद्येथाम्
आद्यध्वम्
उत्तम
आद्ये
आद्यावहि
आद्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयेत्
आदयेताम्
आदयेयुः
मध्यम
आदयेः
आदयेतम्
आदयेत
उत्तम
आदयेयम्
आदयेव
आदयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आदयेत
आदयेयाताम्
आदयेरन्
मध्यम
आदयेथाः
आदयेयाथाम्
आदयेध्वम्
उत्तम
आदयेय
आदयेवहि
आदयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
आद्येत
आद्येयाताम्
आद्येरन्
मध्यम
आद्येथाः
आद्येयाथाम्
आद्येध्वम्
उत्तम
आद्येय
आद्येवहि
आद्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयतु
आदयताम्
आदयन्तु
मध्यम
आदय
आदयतम्
आदयत
उत्तम
आदयानि
आदयाव
आदयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आदयताम्
आदयेताम्
आदयन्ताम्
मध्यम
आदयस्व
आदयेथाम्
आदयध्वम्
उत्तम
आदयै
आदयावहै
आदयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
आद्यताम्
आद्येताम्
आद्यन्ताम्
मध्यम
आद्यस्व
आद्येथाम्
आद्यध्वम्
उत्तम
आद्यै
आद्यावहै
आद्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयिष्यति
आदयिष्यतः
आदयिष्यन्ति
मध्यम
आदयिष्यसि
आदयिष्यथः
आदयिष्यथ
उत्तम
आदयिष्यामि
आदयिष्यावः
आदयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आदयिष्यते
आदयिष्येते
आदयिष्यन्ते
मध्यम
आदयिष्यसे
आदयिष्येथे
आदयिष्यध्वे
उत्तम
आदयिष्ये
आदयिष्यावहे
आदयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आदयिता
आदयितारौ
आदयितारः
मध्यम
आदयितासि
आदयितास्थः
आदयितास्थ
उत्तम
आदयितास्मि
आदयितास्वः
आदयितास्मः
कृदन्त
क्त
आदित
m.
n.
आदिता
f.
क्तवतु
आदितवत्
m.
n.
आदितवती
f.
शतृ
आदयत्
m.
n.
आदयन्ती
f.
शानच्
आदयमान
m.
n.
आदयमाना
f.
शानच् कर्मणि
आद्यमान
m.
n.
आद्यमाना
f.
लुडादेश पर
आदयिष्यत्
m.
n.
आदयिष्यन्ती
f.
लुडादेश आत्म
आदयिष्यमाण
m.
n.
आदयिष्यमाणा
f.
यत्
आद्य
m.
n.
आद्या
f.
अनीयर्
आदनीय
m.
n.
आदनीया
f.
तव्य
आदयितव्य
m.
n.
आदयितव्या
f.
अव्यय
तुमुन्
आदयितुम्
क्त्वा
आदयित्वा
ल्यप्
॰आद्य
लिट्
आदयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024