सुबन्तावली ?आदयमान

Roma

पुमान्एकद्विबहु
प्रथमाआदयमानः आदयमानौ आदयमानाः
सम्बोधनम्आदयमान आदयमानौ आदयमानाः
द्वितीयाआदयमानम् आदयमानौ आदयमानान्
तृतीयाआदयमानेन आदयमानाभ्याम् आदयमानैः आदयमानेभिः
चतुर्थीआदयमानाय आदयमानाभ्याम् आदयमानेभ्यः
पञ्चमीआदयमानात् आदयमानाभ्याम् आदयमानेभ्यः
षष्ठीआदयमानस्य आदयमानयोः आदयमानानाम्
सप्तमीआदयमाने आदयमानयोः आदयमानेषु

समास आदयमान

अव्यय ॰आदयमानम् ॰आदयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria