सुबन्तावली ?आदयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआदयन्ती आदयन्त्यौ आदयन्त्यः
सम्बोधनम्आदयन्ति आदयन्त्यौ आदयन्त्यः
द्वितीयाआदयन्तीम् आदयन्त्यौ आदयन्तीः
तृतीयाआदयन्त्या आदयन्तीभ्याम् आदयन्तीभिः
चतुर्थीआदयन्त्यै आदयन्तीभ्याम् आदयन्तीभ्यः
पञ्चमीआदयन्त्याः आदयन्तीभ्याम् आदयन्तीभ्यः
षष्ठीआदयन्त्याः आदयन्त्योः आदयन्तीनाम्
सप्तमीआदयन्त्याम् आदयन्त्योः आदयन्तीषु

समास आदयन्ति आदयन्ती

अव्यय ॰आदयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria