सुबन्तावली ?आदयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआदयिष्यत् आदयिष्यन्ती आदयिष्यती आदयिष्यन्ति
सम्बोधनम्आदयिष्यत् आदयिष्यन्ती आदयिष्यती आदयिष्यन्ति
द्वितीयाआदयिष्यत् आदयिष्यन्ती आदयिष्यती आदयिष्यन्ति
तृतीयाआदयिष्यता आदयिष्यद्भ्याम् आदयिष्यद्भिः
चतुर्थीआदयिष्यते आदयिष्यद्भ्याम् आदयिष्यद्भ्यः
पञ्चमीआदयिष्यतः आदयिष्यद्भ्याम् आदयिष्यद्भ्यः
षष्ठीआदयिष्यतः आदयिष्यतोः आदयिष्यताम्
सप्तमीआदयिष्यति आदयिष्यतोः आदयिष्यत्सु

अव्यय ॰आदयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria