Conjugation tables of ad_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadmi advaḥ admaḥ
Secondatsi atthaḥ attha
Thirdatti attaḥ adanti


PassiveSingularDualPlural
Firstadye adyāvahe adyāmahe
Secondadyase adyethe adyadhve
Thirdadyate adyete adyante


Imperfect

ActiveSingularDualPlural
Firstādam ādva ādma
Secondādaḥ āttam ātta
Thirdādat āttām ādan


PassiveSingularDualPlural
Firstādye ādyāvahi ādyāmahi
Secondādyathāḥ ādyethām ādyadhvam
Thirdādyata ādyetām ādyanta


Optative

ActiveSingularDualPlural
Firstadyām adyāva adyāma
Secondadyāḥ adyātam adyāta
Thirdadyāt adyātām adyuḥ


PassiveSingularDualPlural
Firstadyeya adyevahi adyemahi
Secondadyethāḥ adyeyāthām adyedhvam
Thirdadyeta adyeyātām adyeran


Imperative

ActiveSingularDualPlural
Firstadāni adāva adāma
Secondaddhi attam atta
Thirdattu attām adantu


PassiveSingularDualPlural
Firstadyai adyāvahai adyāmahai
Secondadyasva adyethām adyadhvam
Thirdadyatām adyetām adyantām


Future

ActiveSingularDualPlural
Firstatsyāmi atsyāvaḥ atsyāmaḥ
Secondatsyasi atsyathaḥ atsyatha
Thirdatsyati atsyataḥ atsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstattāsmi attāsvaḥ attāsmaḥ
Secondattāsi attāsthaḥ attāstha
Thirdattā attārau attāraḥ


Perfect

ActiveSingularDualPlural
Firstāda ādiva ādima
Secondāditha ādathuḥ āda
Thirdāda ādatuḥ āduḥ


Benedictive

ActiveSingularDualPlural
Firstadyāsam adyāsva adyāsma
Secondadyāḥ adyāstam adyāsta
Thirdadyāt adyāstām adyāsuḥ

Participles

Present Active Participle
adat m. n. adatī f.

Present Passive Participle
adyamāna m. n. adyamānā f.

Future Active Participle
atsyat m. n. atsyantī f.

Future Passive Participle
attavya m. n. attavyā f.

Future Passive Participle
ādya m. n. ādyā f.

Future Passive Participle
adanīya m. n. adanīyā f.

Perfect Active Participle
ādivas m. n. āduṣī f.

Indeclinable forms

Infinitive
attum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstādayāmi ādayāvaḥ ādayāmaḥ
Secondādayasi ādayathaḥ ādayatha
Thirdādayati ādayataḥ ādayanti


MiddleSingularDualPlural
Firstādaye ādayāvahe ādayāmahe
Secondādayase ādayethe ādayadhve
Thirdādayate ādayete ādayante


PassiveSingularDualPlural
Firstādye ādyāvahe ādyāmahe
Secondādyase ādyethe ādyadhve
Thirdādyate ādyete ādyante


Imperfect

ActiveSingularDualPlural
Firstādayam ādayāva ādayāma
Secondādayaḥ ādayatam ādayata
Thirdādayat ādayatām ādayan


MiddleSingularDualPlural
Firstādaye ādayāvahi ādayāmahi
Secondādayathāḥ ādayethām ādayadhvam
Thirdādayata ādayetām ādayanta


PassiveSingularDualPlural
Firstādye ādyāvahi ādyāmahi
Secondādyathāḥ ādyethām ādyadhvam
Thirdādyata ādyetām ādyanta


Optative

ActiveSingularDualPlural
Firstādayeyam ādayeva ādayema
Secondādayeḥ ādayetam ādayeta
Thirdādayet ādayetām ādayeyuḥ


MiddleSingularDualPlural
Firstādayeya ādayevahi ādayemahi
Secondādayethāḥ ādayeyāthām ādayedhvam
Thirdādayeta ādayeyātām ādayeran


PassiveSingularDualPlural
Firstādyeya ādyevahi ādyemahi
Secondādyethāḥ ādyeyāthām ādyedhvam
Thirdādyeta ādyeyātām ādyeran


Imperative

ActiveSingularDualPlural
Firstādayāni ādayāva ādayāma
Secondādaya ādayatam ādayata
Thirdādayatu ādayatām ādayantu


MiddleSingularDualPlural
Firstādayai ādayāvahai ādayāmahai
Secondādayasva ādayethām ādayadhvam
Thirdādayatām ādayetām ādayantām


PassiveSingularDualPlural
Firstādyai ādyāvahai ādyāmahai
Secondādyasva ādyethām ādyadhvam
Thirdādyatām ādyetām ādyantām


Future

ActiveSingularDualPlural
Firstādayiṣyāmi ādayiṣyāvaḥ ādayiṣyāmaḥ
Secondādayiṣyasi ādayiṣyathaḥ ādayiṣyatha
Thirdādayiṣyati ādayiṣyataḥ ādayiṣyanti


MiddleSingularDualPlural
Firstādayiṣye ādayiṣyāvahe ādayiṣyāmahe
Secondādayiṣyase ādayiṣyethe ādayiṣyadhve
Thirdādayiṣyate ādayiṣyete ādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstādayitāsmi ādayitāsvaḥ ādayitāsmaḥ
Secondādayitāsi ādayitāsthaḥ ādayitāstha
Thirdādayitā ādayitārau ādayitāraḥ

Participles

Past Passive Participle
ādita m. n. āditā f.

Past Active Participle
āditavat m. n. āditavatī f.

Present Active Participle
ādayat m. n. ādayantī f.

Present Middle Participle
ādayamāna m. n. ādayamānā f.

Present Passive Participle
ādyamāna m. n. ādyamānā f.

Future Active Participle
ādayiṣyat m. n. ādayiṣyantī f.

Future Middle Participle
ādayiṣyamāṇa m. n. ādayiṣyamāṇā f.

Future Passive Participle
ādya m. n. ādyā f.

Future Passive Participle
ādanīya m. n. ādanīyā f.

Future Passive Participle
ādayitavya m. n. ādayitavyā f.

Indeclinable forms

Infinitive
ādayitum

Absolutive
ādayitvā

Absolutive
-ādya

Periphrastic Perfect
ādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria