सुबन्तावली ?आदयत्

Roma

पुमान्एकद्विबहु
प्रथमाआदयन् आदयन्तौ आदयन्तः
सम्बोधनम्आदयन् आदयन्तौ आदयन्तः
द्वितीयाआदयन्तम् आदयन्तौ आदयतः
तृतीयाआदयता आदयद्भ्याम् आदयद्भिः
चतुर्थीआदयते आदयद्भ्याम् आदयद्भ्यः
पञ्चमीआदयतः आदयद्भ्याम् आदयद्भ्यः
षष्ठीआदयतः आदयतोः आदयताम्
सप्तमीआदयति आदयतोः आदयत्सु

समास आदयत्

अव्यय ॰आदयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria