सुबन्तावली ?आकर्णयत्

Roma

पुमान्एकद्विबहु
प्रथमाआकर्णयन् आकर्णयन्तौ आकर्णयन्तः
सम्बोधनम्आकर्णयन् आकर्णयन्तौ आकर्णयन्तः
द्वितीयाआकर्णयन्तम् आकर्णयन्तौ आकर्णयतः
तृतीयाआकर्णयता आकर्णयद्भ्याम् आकर्णयद्भिः
चतुर्थीआकर्णयते आकर्णयद्भ्याम् आकर्णयद्भ्यः
पञ्चमीआकर्णयतः आकर्णयद्भ्याम् आकर्णयद्भ्यः
षष्ठीआकर्णयतः आकर्णयतोः आकर्णयताम्
सप्तमीआकर्णयति आकर्णयतोः आकर्णयत्सु

समास आकर्णयत्

अव्यय ॰आकर्णयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria