सुबन्तावली ?आकर्णितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकर्णितवत् आकर्णितवन्ती आकर्णितवती आकर्णितवन्ति
सम्बोधनम्आकर्णितवत् आकर्णितवन्ती आकर्णितवती आकर्णितवन्ति
द्वितीयाआकर्णितवत् आकर्णितवन्ती आकर्णितवती आकर्णितवन्ति
तृतीयाआकर्णितवता आकर्णितवद्भ्याम् आकर्णितवद्भिः
चतुर्थीआकर्णितवते आकर्णितवद्भ्याम् आकर्णितवद्भ्यः
पञ्चमीआकर्णितवतः आकर्णितवद्भ्याम् आकर्णितवद्भ्यः
षष्ठीआकर्णितवतः आकर्णितवतोः आकर्णितवताम्
सप्तमीआकर्णितवति आकर्णितवतोः आकर्णितवत्सु

अव्यय ॰आकर्णितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria