सुबन्तावली ?आकर्णितवत्

Roma

पुमान्एकद्विबहु
प्रथमाआकर्णितवान् आकर्णितवन्तौ आकर्णितवन्तः
सम्बोधनम्आकर्णितवन् आकर्णितवन्तौ आकर्णितवन्तः
द्वितीयाआकर्णितवन्तम् आकर्णितवन्तौ आकर्णितवतः
तृतीयाआकर्णितवता आकर्णितवद्भ्याम् आकर्णितवद्भिः
चतुर्थीआकर्णितवते आकर्णितवद्भ्याम् आकर्णितवद्भ्यः
पञ्चमीआकर्णितवतः आकर्णितवद्भ्याम् आकर्णितवद्भ्यः
षष्ठीआकर्णितवतः आकर्णितवतोः आकर्णितवताम्
सप्तमीआकर्णितवति आकर्णितवतोः आकर्णितवत्सु

समास आकर्णितवत्

अव्यय ॰आकर्णितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria