सुबन्तावली ?आकर्णितवती

Roma

स्त्रीएकद्विबहु
प्रथमाआकर्णितवती आकर्णितवत्यौ आकर्णितवत्यः
सम्बोधनम्आकर्णितवति आकर्णितवत्यौ आकर्णितवत्यः
द्वितीयाआकर्णितवतीम् आकर्णितवत्यौ आकर्णितवतीः
तृतीयाआकर्णितवत्या आकर्णितवतीभ्याम् आकर्णितवतीभिः
चतुर्थीआकर्णितवत्यै आकर्णितवतीभ्याम् आकर्णितवतीभ्यः
पञ्चमीआकर्णितवत्याः आकर्णितवतीभ्याम् आकर्णितवतीभ्यः
षष्ठीआकर्णितवत्याः आकर्णितवत्योः आकर्णितवतीनाम्
सप्तमीआकर्णितवत्याम् आकर्णितवत्योः आकर्णितवतीषु

समास आकर्णितवति आकर्णितवती

अव्यय ॰आकर्णितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria