सुबन्तावली ?आकर्णयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकर्णयिष्यत् आकर्णयिष्यन्ती आकर्णयिष्यती आकर्णयिष्यन्ति
सम्बोधनम्आकर्णयिष्यत् आकर्णयिष्यन्ती आकर्णयिष्यती आकर्णयिष्यन्ति
द्वितीयाआकर्णयिष्यत् आकर्णयिष्यन्ती आकर्णयिष्यती आकर्णयिष्यन्ति
तृतीयाआकर्णयिष्यता आकर्णयिष्यद्भ्याम् आकर्णयिष्यद्भिः
चतुर्थीआकर्णयिष्यते आकर्णयिष्यद्भ्याम् आकर्णयिष्यद्भ्यः
पञ्चमीआकर्णयिष्यतः आकर्णयिष्यद्भ्याम् आकर्णयिष्यद्भ्यः
षष्ठीआकर्णयिष्यतः आकर्णयिष्यतोः आकर्णयिष्यताम्
सप्तमीआकर्णयिष्यति आकर्णयिष्यतोः आकर्णयिष्यत्सु

अव्यय ॰आकर्णयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria