Conjugation tables of ?śabd

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśabdayāmi śabdayāvaḥ śabdayāmaḥ
Secondśabdayasi śabdayathaḥ śabdayatha
Thirdśabdayati śabdayataḥ śabdayanti


MiddleSingularDualPlural
Firstśabdaye śabdayāvahe śabdayāmahe
Secondśabdayase śabdayethe śabdayadhve
Thirdśabdayate śabdayete śabdayante


PassiveSingularDualPlural
Firstśabdye śabdyāvahe śabdyāmahe
Secondśabdyase śabdyethe śabdyadhve
Thirdśabdyate śabdyete śabdyante


Imperfect

ActiveSingularDualPlural
Firstaśabdayam aśabdayāva aśabdayāma
Secondaśabdayaḥ aśabdayatam aśabdayata
Thirdaśabdayat aśabdayatām aśabdayan


MiddleSingularDualPlural
Firstaśabdaye aśabdayāvahi aśabdayāmahi
Secondaśabdayathāḥ aśabdayethām aśabdayadhvam
Thirdaśabdayata aśabdayetām aśabdayanta


PassiveSingularDualPlural
Firstaśabdye aśabdyāvahi aśabdyāmahi
Secondaśabdyathāḥ aśabdyethām aśabdyadhvam
Thirdaśabdyata aśabdyetām aśabdyanta


Optative

ActiveSingularDualPlural
Firstśabdayeyam śabdayeva śabdayema
Secondśabdayeḥ śabdayetam śabdayeta
Thirdśabdayet śabdayetām śabdayeyuḥ


MiddleSingularDualPlural
Firstśabdayeya śabdayevahi śabdayemahi
Secondśabdayethāḥ śabdayeyāthām śabdayedhvam
Thirdśabdayeta śabdayeyātām śabdayeran


PassiveSingularDualPlural
Firstśabdyeya śabdyevahi śabdyemahi
Secondśabdyethāḥ śabdyeyāthām śabdyedhvam
Thirdśabdyeta śabdyeyātām śabdyeran


Imperative

ActiveSingularDualPlural
Firstśabdayāni śabdayāva śabdayāma
Secondśabdaya śabdayatam śabdayata
Thirdśabdayatu śabdayatām śabdayantu


MiddleSingularDualPlural
Firstśabdayai śabdayāvahai śabdayāmahai
Secondśabdayasva śabdayethām śabdayadhvam
Thirdśabdayatām śabdayetām śabdayantām


PassiveSingularDualPlural
Firstśabdyai śabdyāvahai śabdyāmahai
Secondśabdyasva śabdyethām śabdyadhvam
Thirdśabdyatām śabdyetām śabdyantām


Future

ActiveSingularDualPlural
Firstśabdayiṣyāmi śabdayiṣyāvaḥ śabdayiṣyāmaḥ
Secondśabdayiṣyasi śabdayiṣyathaḥ śabdayiṣyatha
Thirdśabdayiṣyati śabdayiṣyataḥ śabdayiṣyanti


MiddleSingularDualPlural
Firstśabdayiṣye śabdayiṣyāvahe śabdayiṣyāmahe
Secondśabdayiṣyase śabdayiṣyethe śabdayiṣyadhve
Thirdśabdayiṣyate śabdayiṣyete śabdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśabdayitāsmi śabdayitāsvaḥ śabdayitāsmaḥ
Secondśabdayitāsi śabdayitāsthaḥ śabdayitāstha
Thirdśabdayitā śabdayitārau śabdayitāraḥ

Participles

Past Passive Participle
śabdita m. n. śabditā f.

Past Active Participle
śabditavat m. n. śabditavatī f.

Present Active Participle
śabdayat m. n. śabdayantī f.

Present Middle Participle
śabdayamāna m. n. śabdayamānā f.

Present Passive Participle
śabdyamāna m. n. śabdyamānā f.

Future Active Participle
śabdayiṣyat m. n. śabdayiṣyantī f.

Future Middle Participle
śabdayiṣyamāṇa m. n. śabdayiṣyamāṇā f.

Future Passive Participle
śabdayitavya m. n. śabdayitavyā f.

Future Passive Participle
śabdya m. n. śabdyā f.

Future Passive Participle
śabdanīya m. n. śabdanīyā f.

Indeclinable forms

Infinitive
śabdayitum

Absolutive
śabdayitvā

Absolutive
-śabdya

Periphrastic Perfect
śabdayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria