Declension table of ?śabdayamāna

Deva

MasculineSingularDualPlural
Nominativeśabdayamānaḥ śabdayamānau śabdayamānāḥ
Vocativeśabdayamāna śabdayamānau śabdayamānāḥ
Accusativeśabdayamānam śabdayamānau śabdayamānān
Instrumentalśabdayamānena śabdayamānābhyām śabdayamānaiḥ śabdayamānebhiḥ
Dativeśabdayamānāya śabdayamānābhyām śabdayamānebhyaḥ
Ablativeśabdayamānāt śabdayamānābhyām śabdayamānebhyaḥ
Genitiveśabdayamānasya śabdayamānayoḥ śabdayamānānām
Locativeśabdayamāne śabdayamānayoḥ śabdayamāneṣu

Compound śabdayamāna -

Adverb -śabdayamānam -śabdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria