Declension table of ?śabdayamāna

Deva

NeuterSingularDualPlural
Nominativeśabdayamānam śabdayamāne śabdayamānāni
Vocativeśabdayamāna śabdayamāne śabdayamānāni
Accusativeśabdayamānam śabdayamāne śabdayamānāni
Instrumentalśabdayamānena śabdayamānābhyām śabdayamānaiḥ
Dativeśabdayamānāya śabdayamānābhyām śabdayamānebhyaḥ
Ablativeśabdayamānāt śabdayamānābhyām śabdayamānebhyaḥ
Genitiveśabdayamānasya śabdayamānayoḥ śabdayamānānām
Locativeśabdayamāne śabdayamānayoḥ śabdayamāneṣu

Compound śabdayamāna -

Adverb -śabdayamānam -śabdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria