Declension table of ?śabdayamānā

Deva

FeminineSingularDualPlural
Nominativeśabdayamānā śabdayamāne śabdayamānāḥ
Vocativeśabdayamāne śabdayamāne śabdayamānāḥ
Accusativeśabdayamānām śabdayamāne śabdayamānāḥ
Instrumentalśabdayamānayā śabdayamānābhyām śabdayamānābhiḥ
Dativeśabdayamānāyai śabdayamānābhyām śabdayamānābhyaḥ
Ablativeśabdayamānāyāḥ śabdayamānābhyām śabdayamānābhyaḥ
Genitiveśabdayamānāyāḥ śabdayamānayoḥ śabdayamānānām
Locativeśabdayamānāyām śabdayamānayoḥ śabdayamānāsu

Adverb -śabdayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria