Declension table of ?śabdayitavyā

Deva

FeminineSingularDualPlural
Nominativeśabdayitavyā śabdayitavye śabdayitavyāḥ
Vocativeśabdayitavye śabdayitavye śabdayitavyāḥ
Accusativeśabdayitavyām śabdayitavye śabdayitavyāḥ
Instrumentalśabdayitavyayā śabdayitavyābhyām śabdayitavyābhiḥ
Dativeśabdayitavyāyai śabdayitavyābhyām śabdayitavyābhyaḥ
Ablativeśabdayitavyāyāḥ śabdayitavyābhyām śabdayitavyābhyaḥ
Genitiveśabdayitavyāyāḥ śabdayitavyayoḥ śabdayitavyānām
Locativeśabdayitavyāyām śabdayitavyayoḥ śabdayitavyāsu

Adverb -śabdayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria