Declension table of ?śabdayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśabdayiṣyantī śabdayiṣyantyau śabdayiṣyantyaḥ
Vocativeśabdayiṣyanti śabdayiṣyantyau śabdayiṣyantyaḥ
Accusativeśabdayiṣyantīm śabdayiṣyantyau śabdayiṣyantīḥ
Instrumentalśabdayiṣyantyā śabdayiṣyantībhyām śabdayiṣyantībhiḥ
Dativeśabdayiṣyantyai śabdayiṣyantībhyām śabdayiṣyantībhyaḥ
Ablativeśabdayiṣyantyāḥ śabdayiṣyantībhyām śabdayiṣyantībhyaḥ
Genitiveśabdayiṣyantyāḥ śabdayiṣyantyoḥ śabdayiṣyantīnām
Locativeśabdayiṣyantyām śabdayiṣyantyoḥ śabdayiṣyantīṣu

Compound śabdayiṣyanti - śabdayiṣyantī -

Adverb -śabdayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria