Declension table of ?śabdayat

Deva

MasculineSingularDualPlural
Nominativeśabdayan śabdayantau śabdayantaḥ
Vocativeśabdayan śabdayantau śabdayantaḥ
Accusativeśabdayantam śabdayantau śabdayataḥ
Instrumentalśabdayatā śabdayadbhyām śabdayadbhiḥ
Dativeśabdayate śabdayadbhyām śabdayadbhyaḥ
Ablativeśabdayataḥ śabdayadbhyām śabdayadbhyaḥ
Genitiveśabdayataḥ śabdayatoḥ śabdayatām
Locativeśabdayati śabdayatoḥ śabdayatsu

Compound śabdayat -

Adverb -śabdayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria