Conjugation tables of ?yuch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyochāmi yochāvaḥ yochāmaḥ
Secondyochasi yochathaḥ yochatha
Thirdyochati yochataḥ yochanti


MiddleSingularDualPlural
Firstyoche yochāvahe yochāmahe
Secondyochase yochethe yochadhve
Thirdyochate yochete yochante


PassiveSingularDualPlural
Firstyuchye yuchyāvahe yuchyāmahe
Secondyuchyase yuchyethe yuchyadhve
Thirdyuchyate yuchyete yuchyante


Imperfect

ActiveSingularDualPlural
Firstayocham ayochāva ayochāma
Secondayochaḥ ayochatam ayochata
Thirdayochat ayochatām ayochan


MiddleSingularDualPlural
Firstayoche ayochāvahi ayochāmahi
Secondayochathāḥ ayochethām ayochadhvam
Thirdayochata ayochetām ayochanta


PassiveSingularDualPlural
Firstayuchye ayuchyāvahi ayuchyāmahi
Secondayuchyathāḥ ayuchyethām ayuchyadhvam
Thirdayuchyata ayuchyetām ayuchyanta


Optative

ActiveSingularDualPlural
Firstyocheyam yocheva yochema
Secondyocheḥ yochetam yocheta
Thirdyochet yochetām yocheyuḥ


MiddleSingularDualPlural
Firstyocheya yochevahi yochemahi
Secondyochethāḥ yocheyāthām yochedhvam
Thirdyocheta yocheyātām yocheran


PassiveSingularDualPlural
Firstyuchyeya yuchyevahi yuchyemahi
Secondyuchyethāḥ yuchyeyāthām yuchyedhvam
Thirdyuchyeta yuchyeyātām yuchyeran


Imperative

ActiveSingularDualPlural
Firstyochāni yochāva yochāma
Secondyocha yochatam yochata
Thirdyochatu yochatām yochantu


MiddleSingularDualPlural
Firstyochai yochāvahai yochāmahai
Secondyochasva yochethām yochadhvam
Thirdyochatām yochetām yochantām


PassiveSingularDualPlural
Firstyuchyai yuchyāvahai yuchyāmahai
Secondyuchyasva yuchyethām yuchyadhvam
Thirdyuchyatām yuchyetām yuchyantām


Future

ActiveSingularDualPlural
Firstyochiṣyāmi yochiṣyāvaḥ yochiṣyāmaḥ
Secondyochiṣyasi yochiṣyathaḥ yochiṣyatha
Thirdyochiṣyati yochiṣyataḥ yochiṣyanti


MiddleSingularDualPlural
Firstyochiṣye yochiṣyāvahe yochiṣyāmahe
Secondyochiṣyase yochiṣyethe yochiṣyadhve
Thirdyochiṣyate yochiṣyete yochiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyochitāsmi yochitāsvaḥ yochitāsmaḥ
Secondyochitāsi yochitāsthaḥ yochitāstha
Thirdyochitā yochitārau yochitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyocha yuyuchiva yuyuchima
Secondyuyochitha yuyuchathuḥ yuyucha
Thirdyuyocha yuyuchatuḥ yuyuchuḥ


MiddleSingularDualPlural
Firstyuyuche yuyuchivahe yuyuchimahe
Secondyuyuchiṣe yuyuchāthe yuyuchidhve
Thirdyuyuche yuyuchāte yuyuchire


Benedictive

ActiveSingularDualPlural
Firstyuchyāsam yuchyāsva yuchyāsma
Secondyuchyāḥ yuchyāstam yuchyāsta
Thirdyuchyāt yuchyāstām yuchyāsuḥ

Participles

Past Passive Participle
yuṣṭa m. n. yuṣṭā f.

Past Active Participle
yuṣṭavat m. n. yuṣṭavatī f.

Present Active Participle
yochat m. n. yochantī f.

Present Middle Participle
yochamāna m. n. yochamānā f.

Present Passive Participle
yuchyamāna m. n. yuchyamānā f.

Future Active Participle
yochiṣyat m. n. yochiṣyantī f.

Future Middle Participle
yochiṣyamāṇa m. n. yochiṣyamāṇā f.

Future Passive Participle
yochitavya m. n. yochitavyā f.

Future Passive Participle
yochya m. n. yochyā f.

Future Passive Participle
yochanīya m. n. yochanīyā f.

Perfect Active Participle
yuyuchvas m. n. yuyuchuṣī f.

Perfect Middle Participle
yuyuchāna m. n. yuyuchānā f.

Indeclinable forms

Infinitive
yochitum

Absolutive
yuṣṭvā

Absolutive
-yuchya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria