Declension table of ?yuṣṭa

Deva

MasculineSingularDualPlural
Nominativeyuṣṭaḥ yuṣṭau yuṣṭāḥ
Vocativeyuṣṭa yuṣṭau yuṣṭāḥ
Accusativeyuṣṭam yuṣṭau yuṣṭān
Instrumentalyuṣṭena yuṣṭābhyām yuṣṭaiḥ yuṣṭebhiḥ
Dativeyuṣṭāya yuṣṭābhyām yuṣṭebhyaḥ
Ablativeyuṣṭāt yuṣṭābhyām yuṣṭebhyaḥ
Genitiveyuṣṭasya yuṣṭayoḥ yuṣṭānām
Locativeyuṣṭe yuṣṭayoḥ yuṣṭeṣu

Compound yuṣṭa -

Adverb -yuṣṭam -yuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria