Declension table of ?yuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeyuṣṭavatī yuṣṭavatyau yuṣṭavatyaḥ
Vocativeyuṣṭavati yuṣṭavatyau yuṣṭavatyaḥ
Accusativeyuṣṭavatīm yuṣṭavatyau yuṣṭavatīḥ
Instrumentalyuṣṭavatyā yuṣṭavatībhyām yuṣṭavatībhiḥ
Dativeyuṣṭavatyai yuṣṭavatībhyām yuṣṭavatībhyaḥ
Ablativeyuṣṭavatyāḥ yuṣṭavatībhyām yuṣṭavatībhyaḥ
Genitiveyuṣṭavatyāḥ yuṣṭavatyoḥ yuṣṭavatīnām
Locativeyuṣṭavatyām yuṣṭavatyoḥ yuṣṭavatīṣu

Compound yuṣṭavati - yuṣṭavatī -

Adverb -yuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria