Declension table of ?yochiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyochiṣyamāṇaḥ yochiṣyamāṇau yochiṣyamāṇāḥ
Vocativeyochiṣyamāṇa yochiṣyamāṇau yochiṣyamāṇāḥ
Accusativeyochiṣyamāṇam yochiṣyamāṇau yochiṣyamāṇān
Instrumentalyochiṣyamāṇena yochiṣyamāṇābhyām yochiṣyamāṇaiḥ yochiṣyamāṇebhiḥ
Dativeyochiṣyamāṇāya yochiṣyamāṇābhyām yochiṣyamāṇebhyaḥ
Ablativeyochiṣyamāṇāt yochiṣyamāṇābhyām yochiṣyamāṇebhyaḥ
Genitiveyochiṣyamāṇasya yochiṣyamāṇayoḥ yochiṣyamāṇānām
Locativeyochiṣyamāṇe yochiṣyamāṇayoḥ yochiṣyamāṇeṣu

Compound yochiṣyamāṇa -

Adverb -yochiṣyamāṇam -yochiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria