Declension table of ?yochitavya

Deva

NeuterSingularDualPlural
Nominativeyochitavyam yochitavye yochitavyāni
Vocativeyochitavya yochitavye yochitavyāni
Accusativeyochitavyam yochitavye yochitavyāni
Instrumentalyochitavyena yochitavyābhyām yochitavyaiḥ
Dativeyochitavyāya yochitavyābhyām yochitavyebhyaḥ
Ablativeyochitavyāt yochitavyābhyām yochitavyebhyaḥ
Genitiveyochitavyasya yochitavyayoḥ yochitavyānām
Locativeyochitavye yochitavyayoḥ yochitavyeṣu

Compound yochitavya -

Adverb -yochitavyam -yochitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria