Declension table of ?yuṣṭavat

Deva

MasculineSingularDualPlural
Nominativeyuṣṭavān yuṣṭavantau yuṣṭavantaḥ
Vocativeyuṣṭavan yuṣṭavantau yuṣṭavantaḥ
Accusativeyuṣṭavantam yuṣṭavantau yuṣṭavataḥ
Instrumentalyuṣṭavatā yuṣṭavadbhyām yuṣṭavadbhiḥ
Dativeyuṣṭavate yuṣṭavadbhyām yuṣṭavadbhyaḥ
Ablativeyuṣṭavataḥ yuṣṭavadbhyām yuṣṭavadbhyaḥ
Genitiveyuṣṭavataḥ yuṣṭavatoḥ yuṣṭavatām
Locativeyuṣṭavati yuṣṭavatoḥ yuṣṭavatsu

Compound yuṣṭavat -

Adverb -yuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria