Declension table of ?yuṣṭa

Deva

NeuterSingularDualPlural
Nominativeyuṣṭam yuṣṭe yuṣṭāni
Vocativeyuṣṭa yuṣṭe yuṣṭāni
Accusativeyuṣṭam yuṣṭe yuṣṭāni
Instrumentalyuṣṭena yuṣṭābhyām yuṣṭaiḥ
Dativeyuṣṭāya yuṣṭābhyām yuṣṭebhyaḥ
Ablativeyuṣṭāt yuṣṭābhyām yuṣṭebhyaḥ
Genitiveyuṣṭasya yuṣṭayoḥ yuṣṭānām
Locativeyuṣṭe yuṣṭayoḥ yuṣṭeṣu

Compound yuṣṭa -

Adverb -yuṣṭam -yuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria