Conjugation tables of ?vyay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyayayāmi vyayayāvaḥ vyayayāmaḥ
Secondvyayayasi vyayayathaḥ vyayayatha
Thirdvyayayati vyayayataḥ vyayayanti


MiddleSingularDualPlural
Firstvyayaye vyayayāvahe vyayayāmahe
Secondvyayayase vyayayethe vyayayadhve
Thirdvyayayate vyayayete vyayayante


PassiveSingularDualPlural
Firstvyayye vyayyāvahe vyayyāmahe
Secondvyayyase vyayyethe vyayyadhve
Thirdvyayyate vyayyete vyayyante


Imperfect

ActiveSingularDualPlural
Firstavyayayam avyayayāva avyayayāma
Secondavyayayaḥ avyayayatam avyayayata
Thirdavyayayat avyayayatām avyayayan


MiddleSingularDualPlural
Firstavyayaye avyayayāvahi avyayayāmahi
Secondavyayayathāḥ avyayayethām avyayayadhvam
Thirdavyayayata avyayayetām avyayayanta


PassiveSingularDualPlural
Firstavyayye avyayyāvahi avyayyāmahi
Secondavyayyathāḥ avyayyethām avyayyadhvam
Thirdavyayyata avyayyetām avyayyanta


Optative

ActiveSingularDualPlural
Firstvyayayeyam vyayayeva vyayayema
Secondvyayayeḥ vyayayetam vyayayeta
Thirdvyayayet vyayayetām vyayayeyuḥ


MiddleSingularDualPlural
Firstvyayayeya vyayayevahi vyayayemahi
Secondvyayayethāḥ vyayayeyāthām vyayayedhvam
Thirdvyayayeta vyayayeyātām vyayayeran


PassiveSingularDualPlural
Firstvyayyeya vyayyevahi vyayyemahi
Secondvyayyethāḥ vyayyeyāthām vyayyedhvam
Thirdvyayyeta vyayyeyātām vyayyeran


Imperative

ActiveSingularDualPlural
Firstvyayayāni vyayayāva vyayayāma
Secondvyayaya vyayayatam vyayayata
Thirdvyayayatu vyayayatām vyayayantu


MiddleSingularDualPlural
Firstvyayayai vyayayāvahai vyayayāmahai
Secondvyayayasva vyayayethām vyayayadhvam
Thirdvyayayatām vyayayetām vyayayantām


PassiveSingularDualPlural
Firstvyayyai vyayyāvahai vyayyāmahai
Secondvyayyasva vyayyethām vyayyadhvam
Thirdvyayyatām vyayyetām vyayyantām


Future

ActiveSingularDualPlural
Firstvyayayiṣyāmi vyayayiṣyāvaḥ vyayayiṣyāmaḥ
Secondvyayayiṣyasi vyayayiṣyathaḥ vyayayiṣyatha
Thirdvyayayiṣyati vyayayiṣyataḥ vyayayiṣyanti


MiddleSingularDualPlural
Firstvyayayiṣye vyayayiṣyāvahe vyayayiṣyāmahe
Secondvyayayiṣyase vyayayiṣyethe vyayayiṣyadhve
Thirdvyayayiṣyate vyayayiṣyete vyayayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyayayitāsmi vyayayitāsvaḥ vyayayitāsmaḥ
Secondvyayayitāsi vyayayitāsthaḥ vyayayitāstha
Thirdvyayayitā vyayayitārau vyayayitāraḥ

Participles

Past Passive Participle
vyayita m. n. vyayitā f.

Past Active Participle
vyayitavat m. n. vyayitavatī f.

Present Active Participle
vyayayat m. n. vyayayantī f.

Present Middle Participle
vyayayamāna m. n. vyayayamānā f.

Present Passive Participle
vyayyamāna m. n. vyayyamānā f.

Future Active Participle
vyayayiṣyat m. n. vyayayiṣyantī f.

Future Middle Participle
vyayayiṣyamāṇa m. n. vyayayiṣyamāṇā f.

Future Passive Participle
vyayayitavya m. n. vyayayitavyā f.

Future Passive Participle
vyayya m. n. vyayyā f.

Future Passive Participle
vyayanīya m. n. vyayanīyā f.

Indeclinable forms

Infinitive
vyayayitum

Absolutive
vyayayitvā

Absolutive
-vyayayya

Periphrastic Perfect
vyayayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria