Declension table of ?vyayayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevyayayiṣyamāṇaḥ vyayayiṣyamāṇau vyayayiṣyamāṇāḥ
Vocativevyayayiṣyamāṇa vyayayiṣyamāṇau vyayayiṣyamāṇāḥ
Accusativevyayayiṣyamāṇam vyayayiṣyamāṇau vyayayiṣyamāṇān
Instrumentalvyayayiṣyamāṇena vyayayiṣyamāṇābhyām vyayayiṣyamāṇaiḥ vyayayiṣyamāṇebhiḥ
Dativevyayayiṣyamāṇāya vyayayiṣyamāṇābhyām vyayayiṣyamāṇebhyaḥ
Ablativevyayayiṣyamāṇāt vyayayiṣyamāṇābhyām vyayayiṣyamāṇebhyaḥ
Genitivevyayayiṣyamāṇasya vyayayiṣyamāṇayoḥ vyayayiṣyamāṇānām
Locativevyayayiṣyamāṇe vyayayiṣyamāṇayoḥ vyayayiṣyamāṇeṣu

Compound vyayayiṣyamāṇa -

Adverb -vyayayiṣyamāṇam -vyayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria