Declension table of ?vyayitavat

Deva

MasculineSingularDualPlural
Nominativevyayitavān vyayitavantau vyayitavantaḥ
Vocativevyayitavan vyayitavantau vyayitavantaḥ
Accusativevyayitavantam vyayitavantau vyayitavataḥ
Instrumentalvyayitavatā vyayitavadbhyām vyayitavadbhiḥ
Dativevyayitavate vyayitavadbhyām vyayitavadbhyaḥ
Ablativevyayitavataḥ vyayitavadbhyām vyayitavadbhyaḥ
Genitivevyayitavataḥ vyayitavatoḥ vyayitavatām
Locativevyayitavati vyayitavatoḥ vyayitavatsu

Compound vyayitavat -

Adverb -vyayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria