तिङन्तावली ?व्यय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्यययति व्यययतः व्यययन्ति
मध्यमव्यययसि व्यययथः व्यययथ
उत्तमव्यययामि व्यययावः व्यययामः


आत्मनेपदेएकद्विबहु
प्रथमव्यययते व्यययेते व्यययन्ते
मध्यमव्यययसे व्यययेथे व्यययध्वे
उत्तमव्ययये व्यययावहे व्यययामहे


कर्मणिएकद्विबहु
प्रथमव्यय्यते व्यय्येते व्यय्यन्ते
मध्यमव्यय्यसे व्यय्येथे व्यय्यध्वे
उत्तमव्यय्ये व्यय्यावहे व्यय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यययत् अव्यययताम् अव्यययन्
मध्यमअव्यययः अव्यययतम् अव्यययत
उत्तमअव्यययम् अव्यययाव अव्यययाम


आत्मनेपदेएकद्विबहु
प्रथमअव्यययत अव्यययेताम् अव्यययन्त
मध्यमअव्यययथाः अव्यययेथाम् अव्यययध्वम्
उत्तमअव्ययये अव्यययावहि अव्यययामहि


कर्मणिएकद्विबहु
प्रथमअव्यय्यत अव्यय्येताम् अव्यय्यन्त
मध्यमअव्यय्यथाः अव्यय्येथाम् अव्यय्यध्वम्
उत्तमअव्यय्ये अव्यय्यावहि अव्यय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यययेत् व्यययेताम् व्यययेयुः
मध्यमव्यययेः व्यययेतम् व्यययेत
उत्तमव्यययेयम् व्यययेव व्यययेम


आत्मनेपदेएकद्विबहु
प्रथमव्यययेत व्यययेयाताम् व्यययेरन्
मध्यमव्यययेथाः व्यययेयाथाम् व्यययेध्वम्
उत्तमव्यययेय व्यययेवहि व्यययेमहि


कर्मणिएकद्विबहु
प्रथमव्यय्येत व्यय्येयाताम् व्यय्येरन्
मध्यमव्यय्येथाः व्यय्येयाथाम् व्यय्येध्वम्
उत्तमव्यय्येय व्यय्येवहि व्यय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्यययतु व्यययताम् व्यययन्तु
मध्यमव्ययय व्यययतम् व्यययत
उत्तमव्यययानि व्यययाव व्यययाम


आत्मनेपदेएकद्विबहु
प्रथमव्यययताम् व्यययेताम् व्यययन्ताम्
मध्यमव्यययस्व व्यययेथाम् व्यययध्वम्
उत्तमव्यययै व्यययावहै व्यययामहै


कर्मणिएकद्विबहु
प्रथमव्यय्यताम् व्यय्येताम् व्यय्यन्ताम्
मध्यमव्यय्यस्व व्यय्येथाम् व्यय्यध्वम्
उत्तमव्यय्यै व्यय्यावहै व्यय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यययिष्यति व्यययिष्यतः व्यययिष्यन्ति
मध्यमव्यययिष्यसि व्यययिष्यथः व्यययिष्यथ
उत्तमव्यययिष्यामि व्यययिष्यावः व्यययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्यययिष्यते व्यययिष्येते व्यययिष्यन्ते
मध्यमव्यययिष्यसे व्यययिष्येथे व्यययिष्यध्वे
उत्तमव्यययिष्ये व्यययिष्यावहे व्यययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यययिता व्यययितारौ व्यययितारः
मध्यमव्यययितासि व्यययितास्थः व्यययितास्थ
उत्तमव्यययितास्मि व्यययितास्वः व्यययितास्मः

कृदन्त

क्त
व्ययित m. n. व्ययिता f.

क्तवतु
व्ययितवत् m. n. व्ययितवती f.

शतृ
व्यययत् m. n. व्यययन्ती f.

शानच्
व्यययमान m. n. व्यययमाना f.

शानच् कर्मणि
व्यय्यमान m. n. व्यय्यमाना f.

लुडादेश पर
व्यययिष्यत् m. n. व्यययिष्यन्ती f.

लुडादेश आत्म
व्यययिष्यमाण m. n. व्यययिष्यमाणा f.

तव्य
व्यययितव्य m. n. व्यययितव्या f.

यत्
व्यय्य m. n. व्यय्या f.

अनीयर्
व्ययनीय m. n. व्ययनीया f.

अव्यय

तुमुन्
व्यययितुम्

क्त्वा
व्यययित्वा

ल्यप्
॰व्ययय्य

लिट्
व्यययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria