Declension table of ?vyayayitavyā

Deva

FeminineSingularDualPlural
Nominativevyayayitavyā vyayayitavye vyayayitavyāḥ
Vocativevyayayitavye vyayayitavye vyayayitavyāḥ
Accusativevyayayitavyām vyayayitavye vyayayitavyāḥ
Instrumentalvyayayitavyayā vyayayitavyābhyām vyayayitavyābhiḥ
Dativevyayayitavyāyai vyayayitavyābhyām vyayayitavyābhyaḥ
Ablativevyayayitavyāyāḥ vyayayitavyābhyām vyayayitavyābhyaḥ
Genitivevyayayitavyāyāḥ vyayayitavyayoḥ vyayayitavyānām
Locativevyayayitavyāyām vyayayitavyayoḥ vyayayitavyāsu

Adverb -vyayayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria