Declension table of ?vyayayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyayayiṣyamāṇam vyayayiṣyamāṇe vyayayiṣyamāṇāni
Vocativevyayayiṣyamāṇa vyayayiṣyamāṇe vyayayiṣyamāṇāni
Accusativevyayayiṣyamāṇam vyayayiṣyamāṇe vyayayiṣyamāṇāni
Instrumentalvyayayiṣyamāṇena vyayayiṣyamāṇābhyām vyayayiṣyamāṇaiḥ
Dativevyayayiṣyamāṇāya vyayayiṣyamāṇābhyām vyayayiṣyamāṇebhyaḥ
Ablativevyayayiṣyamāṇāt vyayayiṣyamāṇābhyām vyayayiṣyamāṇebhyaḥ
Genitivevyayayiṣyamāṇasya vyayayiṣyamāṇayoḥ vyayayiṣyamāṇānām
Locativevyayayiṣyamāṇe vyayayiṣyamāṇayoḥ vyayayiṣyamāṇeṣu

Compound vyayayiṣyamāṇa -

Adverb -vyayayiṣyamāṇam -vyayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria