Conjugation tables of ?vis

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvisyāmi visyāvaḥ visyāmaḥ
Secondvisyasi visyathaḥ visyatha
Thirdvisyati visyataḥ visyanti


MiddleSingularDualPlural
Firstvisye visyāvahe visyāmahe
Secondvisyase visyethe visyadhve
Thirdvisyate visyete visyante


PassiveSingularDualPlural
Firstvisye visyāvahe visyāmahe
Secondvisyase visyethe visyadhve
Thirdvisyate visyete visyante


Imperfect

ActiveSingularDualPlural
Firstavisyam avisyāva avisyāma
Secondavisyaḥ avisyatam avisyata
Thirdavisyat avisyatām avisyan


MiddleSingularDualPlural
Firstavisye avisyāvahi avisyāmahi
Secondavisyathāḥ avisyethām avisyadhvam
Thirdavisyata avisyetām avisyanta


PassiveSingularDualPlural
Firstavisye avisyāvahi avisyāmahi
Secondavisyathāḥ avisyethām avisyadhvam
Thirdavisyata avisyetām avisyanta


Optative

ActiveSingularDualPlural
Firstvisyeyam visyeva visyema
Secondvisyeḥ visyetam visyeta
Thirdvisyet visyetām visyeyuḥ


MiddleSingularDualPlural
Firstvisyeya visyevahi visyemahi
Secondvisyethāḥ visyeyāthām visyedhvam
Thirdvisyeta visyeyātām visyeran


PassiveSingularDualPlural
Firstvisyeya visyevahi visyemahi
Secondvisyethāḥ visyeyāthām visyedhvam
Thirdvisyeta visyeyātām visyeran


Imperative

ActiveSingularDualPlural
Firstvisyāni visyāva visyāma
Secondvisya visyatam visyata
Thirdvisyatu visyatām visyantu


MiddleSingularDualPlural
Firstvisyai visyāvahai visyāmahai
Secondvisyasva visyethām visyadhvam
Thirdvisyatām visyetām visyantām


PassiveSingularDualPlural
Firstvisyai visyāvahai visyāmahai
Secondvisyasva visyethām visyadhvam
Thirdvisyatām visyetām visyantām


Future

ActiveSingularDualPlural
Firstvesiṣyāmi vesiṣyāvaḥ vesiṣyāmaḥ
Secondvesiṣyasi vesiṣyathaḥ vesiṣyatha
Thirdvesiṣyati vesiṣyataḥ vesiṣyanti


MiddleSingularDualPlural
Firstvesiṣye vesiṣyāvahe vesiṣyāmahe
Secondvesiṣyase vesiṣyethe vesiṣyadhve
Thirdvesiṣyate vesiṣyete vesiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvesitāsmi vesitāsvaḥ vesitāsmaḥ
Secondvesitāsi vesitāsthaḥ vesitāstha
Thirdvesitā vesitārau vesitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivesa vivisiva vivisima
Secondvivesitha vivisathuḥ vivisa
Thirdvivesa vivisatuḥ vivisuḥ


MiddleSingularDualPlural
Firstvivise vivisivahe vivisimahe
Secondvivisiṣe vivisāthe vivisidhve
Thirdvivise vivisāte vivisire


Benedictive

ActiveSingularDualPlural
Firstviṣyāsam viṣyāsva viṣyāsma
Secondviṣyāḥ viṣyāstam viṣyāsta
Thirdviṣyāt viṣyāstām viṣyāsuḥ

Participles

Past Passive Participle
viṣṭa m. n. viṣṭā f.

Past Active Participle
viṣṭavat m. n. viṣṭavatī f.

Present Active Participle
visyat m. n. visyantī f.

Present Middle Participle
visyamāna m. n. visyamānā f.

Present Passive Participle
visyamāna m. n. visyamānā f.

Future Active Participle
vesiṣyat m. n. vesiṣyantī f.

Future Middle Participle
vesiṣyamāṇa m. n. vesiṣyamāṇā f.

Future Passive Participle
vesitavya m. n. vesitavyā f.

Future Passive Participle
veṣya m. n. veṣyā f.

Future Passive Participle
vesanīya m. n. vesanīyā f.

Perfect Active Participle
viviṣvas m. n. vivisuṣī f.

Perfect Middle Participle
vivisāna m. n. vivisānā f.

Indeclinable forms

Infinitive
vesitum

Absolutive
viṣṭvā

Absolutive
-viṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria