Declension table of viṣṭa

Deva

MasculineSingularDualPlural
Nominativeviṣṭaḥ viṣṭau viṣṭāḥ
Vocativeviṣṭa viṣṭau viṣṭāḥ
Accusativeviṣṭam viṣṭau viṣṭān
Instrumentalviṣṭena viṣṭābhyām viṣṭaiḥ viṣṭebhiḥ
Dativeviṣṭāya viṣṭābhyām viṣṭebhyaḥ
Ablativeviṣṭāt viṣṭābhyām viṣṭebhyaḥ
Genitiveviṣṭasya viṣṭayoḥ viṣṭānām
Locativeviṣṭe viṣṭayoḥ viṣṭeṣu

Compound viṣṭa -

Adverb -viṣṭam -viṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria