Declension table of veṣya

Deva

NeuterSingularDualPlural
Nominativeveṣyam veṣye veṣyāṇi
Vocativeveṣya veṣye veṣyāṇi
Accusativeveṣyam veṣye veṣyāṇi
Instrumentalveṣyeṇa veṣyābhyām veṣyaiḥ
Dativeveṣyāya veṣyābhyām veṣyebhyaḥ
Ablativeveṣyāt veṣyābhyām veṣyebhyaḥ
Genitiveveṣyasya veṣyayoḥ veṣyāṇām
Locativeveṣye veṣyayoḥ veṣyeṣu

Compound veṣya -

Adverb -veṣyam -veṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria