Declension table of ?vesiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevesiṣyamāṇaḥ vesiṣyamāṇau vesiṣyamāṇāḥ
Vocativevesiṣyamāṇa vesiṣyamāṇau vesiṣyamāṇāḥ
Accusativevesiṣyamāṇam vesiṣyamāṇau vesiṣyamāṇān
Instrumentalvesiṣyamāṇena vesiṣyamāṇābhyām vesiṣyamāṇaiḥ vesiṣyamāṇebhiḥ
Dativevesiṣyamāṇāya vesiṣyamāṇābhyām vesiṣyamāṇebhyaḥ
Ablativevesiṣyamāṇāt vesiṣyamāṇābhyām vesiṣyamāṇebhyaḥ
Genitivevesiṣyamāṇasya vesiṣyamāṇayoḥ vesiṣyamāṇānām
Locativevesiṣyamāṇe vesiṣyamāṇayoḥ vesiṣyamāṇeṣu

Compound vesiṣyamāṇa -

Adverb -vesiṣyamāṇam -vesiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria