Declension table of ?vesiṣyat

Deva

NeuterSingularDualPlural
Nominativevesiṣyat vesiṣyantī vesiṣyatī vesiṣyanti
Vocativevesiṣyat vesiṣyantī vesiṣyatī vesiṣyanti
Accusativevesiṣyat vesiṣyantī vesiṣyatī vesiṣyanti
Instrumentalvesiṣyatā vesiṣyadbhyām vesiṣyadbhiḥ
Dativevesiṣyate vesiṣyadbhyām vesiṣyadbhyaḥ
Ablativevesiṣyataḥ vesiṣyadbhyām vesiṣyadbhyaḥ
Genitivevesiṣyataḥ vesiṣyatoḥ vesiṣyatām
Locativevesiṣyati vesiṣyatoḥ vesiṣyatsu

Adverb -vesiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria