Declension table of ?vivisuṣī

Deva

FeminineSingularDualPlural
Nominativevivisuṣī vivisuṣyau vivisuṣyaḥ
Vocativevivisuṣi vivisuṣyau vivisuṣyaḥ
Accusativevivisuṣīm vivisuṣyau vivisuṣīḥ
Instrumentalvivisuṣyā vivisuṣībhyām vivisuṣībhiḥ
Dativevivisuṣyai vivisuṣībhyām vivisuṣībhyaḥ
Ablativevivisuṣyāḥ vivisuṣībhyām vivisuṣībhyaḥ
Genitivevivisuṣyāḥ vivisuṣyoḥ vivisuṣīṇām
Locativevivisuṣyām vivisuṣyoḥ vivisuṣīṣu

Compound vivisuṣi - vivisuṣī -

Adverb -vivisuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria