Declension table of ?vesiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevesiṣyamāṇam vesiṣyamāṇe vesiṣyamāṇāni
Vocativevesiṣyamāṇa vesiṣyamāṇe vesiṣyamāṇāni
Accusativevesiṣyamāṇam vesiṣyamāṇe vesiṣyamāṇāni
Instrumentalvesiṣyamāṇena vesiṣyamāṇābhyām vesiṣyamāṇaiḥ
Dativevesiṣyamāṇāya vesiṣyamāṇābhyām vesiṣyamāṇebhyaḥ
Ablativevesiṣyamāṇāt vesiṣyamāṇābhyām vesiṣyamāṇebhyaḥ
Genitivevesiṣyamāṇasya vesiṣyamāṇayoḥ vesiṣyamāṇānām
Locativevesiṣyamāṇe vesiṣyamāṇayoḥ vesiṣyamāṇeṣu

Compound vesiṣyamāṇa -

Adverb -vesiṣyamāṇam -vesiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria