Conjugation tables of vas_4

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstucchāmi ucchāvaḥ ucchāmaḥ
Seconducchasi ucchathaḥ ucchatha
Thirducchati ucchataḥ ucchanti


Imperfect

ActiveSingularDualPlural
Firstauccham aucchāva aucchāma
Secondaucchaḥ aucchatam aucchata
Thirdaucchat aucchatām aucchan


Optative

ActiveSingularDualPlural
Firstuccheyam uccheva ucchema
Seconduccheḥ ucchetam uccheta
Thirducchet ucchetām uccheyuḥ


Imperative

ActiveSingularDualPlural
Firstucchāni ucchāva ucchāma
Seconduccha ucchatam ucchata
Thirducchatu ucchatām ucchantu


Future

ActiveSingularDualPlural
Firstvasiṣyāmi vasiṣyāvaḥ vasiṣyāmaḥ
Secondvasiṣyasi vasiṣyathaḥ vasiṣyatha
Thirdvasiṣyati vasiṣyataḥ vasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvasitāsmi vasitāsvaḥ vasitāsmaḥ
Secondvasitāsi vasitāsthaḥ vasitāstha
Thirdvasitā vasitārau vasitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāsa uvasa ūṣiva ūṣima
Seconduvastha uvasitha ūṣathuḥ ūṣa
Thirduvāsa ūṣatuḥ ūṣuḥ


Benedictive

ActiveSingularDualPlural
Firstuṣyāsam uṣyāsva uṣyāsma
Seconduṣyāḥ uṣyāstam uṣyāsta
Thirduṣyāt uṣyāstām uṣyāsuḥ

Participles

Past Passive Participle
uṣita m. n. uṣitā f.

Past Passive Participle
uṣṭa m. n. uṣṭā f.

Past Active Participle
uṣṭavat m. n. uṣṭavatī f.

Past Active Participle
uṣitavat m. n. uṣitavatī f.

Present Active Participle
ucchat m. n. ucchantī f.

Future Active Participle
vasiṣyat m. n. vasiṣyantī f.

Perfect Active Participle
ūṣivas m. n. ūṣuṣī f.

Indeclinable forms

Infinitive
vasitum

Absolutive
uṣṭvā

Absolutive
uṣitvā

Absolutive
-uṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria