तिङन्तावली वस्४

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउच्छति उच्छतः उच्छन्ति
मध्यमउच्छसि उच्छथः उच्छथ
उत्तमउच्छामि उच्छावः उच्छामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔच्छत् औच्छताम् औच्छन्
मध्यमऔच्छः औच्छतम् औच्छत
उत्तमऔच्छम् औच्छाव औच्छाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउच्छेत् उच्छेताम् उच्छेयुः
मध्यमउच्छेः उच्छेतम् उच्छेत
उत्तमउच्छेयम् उच्छेव उच्छेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमउच्छतु उच्छताम् उच्छन्तु
मध्यमउच्छ उच्छतम् उच्छत
उत्तमउच्छानि उच्छाव उच्छाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमवसिष्यति वसिष्यतः वसिष्यन्ति
मध्यमवसिष्यसि वसिष्यथः वसिष्यथ
उत्तमवसिष्यामि वसिष्यावः वसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवसिता वसितारौ वसितारः
मध्यमवसितासि वसितास्थः वसितास्थ
उत्तमवसितास्मि वसितास्वः वसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवास ऊषतुः ऊषुः
मध्यमउवस्थ उवसिथ ऊषथुः ऊष
उत्तमउवास उवस ऊषिव ऊषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउष्यात् उष्यास्ताम् उष्यासुः
मध्यमउष्याः उष्यास्तम् उष्यास्त
उत्तमउष्यासम् उष्यास्व उष्यास्म

कृदन्त

क्त
उषित m. n. उषिता f.

क्त
उष्ट m. n. उष्टा f.

क्तवतु
उष्टवत् m. n. उष्टवती f.

क्तवतु
उषितवत् m. n. उषितवती f.

शतृ
उच्छत् m. n. उच्छन्ती f.

लुडादेश पर
वसिष्यत् m. n. वसिष्यन्ती f.

लिडादेश पर
ऊषिवस् m. n. ऊषुषी f.

अव्यय

तुमुन्
वसितुम्

क्त्वा
उष्ट्वा

क्त्वा
उषित्वा

ल्यप्
॰उष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria