Declension table of ?uṣitavatī

Deva

FeminineSingularDualPlural
Nominativeuṣitavatī uṣitavatyau uṣitavatyaḥ
Vocativeuṣitavati uṣitavatyau uṣitavatyaḥ
Accusativeuṣitavatīm uṣitavatyau uṣitavatīḥ
Instrumentaluṣitavatyā uṣitavatībhyām uṣitavatībhiḥ
Dativeuṣitavatyai uṣitavatībhyām uṣitavatībhyaḥ
Ablativeuṣitavatyāḥ uṣitavatībhyām uṣitavatībhyaḥ
Genitiveuṣitavatyāḥ uṣitavatyoḥ uṣitavatīnām
Locativeuṣitavatyām uṣitavatyoḥ uṣitavatīṣu

Compound uṣitavati - uṣitavatī -

Adverb -uṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria