Declension table of ?vasiṣyantī

Deva

FeminineSingularDualPlural
Nominativevasiṣyantī vasiṣyantyau vasiṣyantyaḥ
Vocativevasiṣyanti vasiṣyantyau vasiṣyantyaḥ
Accusativevasiṣyantīm vasiṣyantyau vasiṣyantīḥ
Instrumentalvasiṣyantyā vasiṣyantībhyām vasiṣyantībhiḥ
Dativevasiṣyantyai vasiṣyantībhyām vasiṣyantībhyaḥ
Ablativevasiṣyantyāḥ vasiṣyantībhyām vasiṣyantībhyaḥ
Genitivevasiṣyantyāḥ vasiṣyantyoḥ vasiṣyantīnām
Locativevasiṣyantyām vasiṣyantyoḥ vasiṣyantīṣu

Compound vasiṣyanti - vasiṣyantī -

Adverb -vasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria