Declension table of ?ucchat

Deva

NeuterSingularDualPlural
Nominativeucchat ucchantī ucchatī ucchanti
Vocativeucchat ucchantī ucchatī ucchanti
Accusativeucchat ucchantī ucchatī ucchanti
Instrumentalucchatā ucchadbhyām ucchadbhiḥ
Dativeucchate ucchadbhyām ucchadbhyaḥ
Ablativeucchataḥ ucchadbhyām ucchadbhyaḥ
Genitiveucchataḥ ucchatoḥ ucchatām
Locativeucchati ucchatoḥ ucchatsu

Adverb -ucchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria