Declension table of ?ucchantī

Deva

FeminineSingularDualPlural
Nominativeucchantī ucchantyau ucchantyaḥ
Vocativeucchanti ucchantyau ucchantyaḥ
Accusativeucchantīm ucchantyau ucchantīḥ
Instrumentalucchantyā ucchantībhyām ucchantībhiḥ
Dativeucchantyai ucchantībhyām ucchantībhyaḥ
Ablativeucchantyāḥ ucchantībhyām ucchantībhyaḥ
Genitiveucchantyāḥ ucchantyoḥ ucchantīnām
Locativeucchantyām ucchantyoḥ ucchantīṣu

Compound ucchanti - ucchantī -

Adverb -ucchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria