Declension table of ?uṣṭa

Deva

NeuterSingularDualPlural
Nominativeuṣṭam uṣṭe uṣṭāni
Vocativeuṣṭa uṣṭe uṣṭāni
Accusativeuṣṭam uṣṭe uṣṭāni
Instrumentaluṣṭena uṣṭābhyām uṣṭaiḥ
Dativeuṣṭāya uṣṭābhyām uṣṭebhyaḥ
Ablativeuṣṭāt uṣṭābhyām uṣṭebhyaḥ
Genitiveuṣṭasya uṣṭayoḥ uṣṭānām
Locativeuṣṭe uṣṭayoḥ uṣṭeṣu

Compound uṣṭa -

Adverb -uṣṭam -uṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria