Conjugation tables of u

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaumi uvaḥ umaḥ
Secondauṣi uthaḥ utha
Thirdauti utaḥ uvanti


MiddleSingularDualPlural
Firstuve uvahe umahe
Seconduṣe uvāthe udhve
Thirdute uvāte uvate


PassiveSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


Imperfect

ActiveSingularDualPlural
Firstāvam auva auma
Secondauḥ autam auta
Thirdaut autām auvan


MiddleSingularDualPlural
Firstauvi auvahi aumahi
Secondauthāḥ auvāthām audhvam
Thirdauta auvātām auvata


PassiveSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


Optative

ActiveSingularDualPlural
Firstuyām uyāva uyāma
Seconduyāḥ uyātam uyāta
Thirduyāt uyātām uyuḥ


MiddleSingularDualPlural
Firstuvīya uvīvahi uvīmahi
Seconduvīthāḥ uvīyāthām uvīdhvam
Thirduvīta uvīyātām uvīran


PassiveSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


Imperative

ActiveSingularDualPlural
Firstavāni avāva avāma
Seconduhi utam uta
Thirdautu utām uvantu


MiddleSingularDualPlural
Firstavai avāvahai avāmahai
Seconduṣva uvāthām udhvam
Thirdutām uvātām uvatām


PassiveSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


Future

ActiveSingularDualPlural
Firstoṣyāmi oṣyāvaḥ oṣyāmaḥ
Secondoṣyasi oṣyathaḥ oṣyatha
Thirdoṣyati oṣyataḥ oṣyanti


MiddleSingularDualPlural
Firstoṣye oṣyāvahe oṣyāmahe
Secondoṣyase oṣyethe oṣyadhve
Thirdoṣyate oṣyete oṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstotāsmi otāsvaḥ otāsmaḥ
Secondotāsi otāsthaḥ otāstha
Thirdotā otārau otāraḥ


Perfect

ActiveSingularDualPlural
Firstuvava āva uvaviva uva uvavima uma
Seconduvotha uvavitha uvathuḥ uva
Thirdāva uvatuḥ uvuḥ


MiddleSingularDualPlural
Firstuve uvivahe uvahe uvimahe umahe
Seconduṣe uviṣe uvāthe uvidhve udhve
Thirduve uvāte uvire


Benedictive

ActiveSingularDualPlural
Firstūyāsam ūyāsva ūyāsma
Secondūyāḥ ūyāstam ūyāsta
Thirdūyāt ūyāstām ūyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
uvat m. n. uvatī f.

Present Middle Participle
uvāna m. n. uvānā f.

Present Passive Participle
ūyamāna m. n. ūyamānā f.

Future Active Participle
oṣyat m. n. oṣyantī f.

Future Middle Participle
oṣyamāṇa m. n. oṣyamāṇā f.

Future Passive Participle
otavya m. n. otavyā f.

Future Passive Participle
avya m. n. avyā f.

Future Passive Participle
avanīya m. n. avanīyā f.

Perfect Active Participle
vivas m. n. ūṣī f.

Perfect Middle Participle
vāna m. n. vānā f.

Indeclinable forms

Infinitive
otum

Absolutive
ūtvā

Absolutive
-ūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria